EXAMINE THIS REPORT ON BAGLAMUKHI SADHNA

Examine This Report on baglamukhi sadhna

Examine This Report on baglamukhi sadhna

Blog Article



५.ॐ ह्लीं श्रीं उं श्रीवश्यायै नमः -दक्ष-कर्णे (दाएँ कान में) ।

दुष्ट-स्तम्भनमुग्र-विध्न-शमनं दारिद्रय-विद्रावणम्१ । भू-भृत्-स्तम्भन-कारणं२ मृग-दृशां चेत:- समाकर्षणाम् ३।।सौभाग्यैक-निकेतनं मम दृशोः कारूण्य-पूर्णेक्षणम् । विघ्नौघं बगले! हर प्रति-दिनं कल्याणि! तुध्यं नमः ।।सायं-कालीन बगला- गायत्री का ध्यान-मातर्भञ्जय मद्-विपक्ष-वदनं जिह्वाञ्चलं कीलय । ब्राह्मीं मुद्रय मुद्रयाशु धिषणामंध्रयो-गतिं स्तम्भय ।।शत्रूंश्चूर्णय चूर्णयाशु गदया गौराङ्गि पीताम्बरे! । विघ्नौघं बगले ! हर प्रति-दिनं कल्याणि! तुभ्यं नमः ।।मानस-पूजन – ॐ लं पृथ्वी- तत्त्वात्मकंगन्धं श्रीब्रह्मास्त्र बगला-देवता-प्रीतये समर्पयामिनमः। ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीब्रह्मास्त्र बगला-देवता-प्रीतये समर्पयामि नमः । ॐ यं वायु-तत्वात्मकं धूपं श्रीब्रह्मास्त्र बगला-देवता-प्रीतये घ्रापयामि नमः । ॐ रं अग्नि-तत्त्वात्मकंदीपं श्रीब्रह्मास्त्र बगला-देवता-प्रीतये दर्शयामि नमः । ॐ वं जल तत्त्वात्मकं नैवेद्यं श्रीब्रह्मास्त्र- बगला-देवता-प्रीतये निवेदयामि नमः । ॐ सं सर्व-तत्त्वात्मकं ताम्बूलं श्रीब्रह्मास्त्र बगला-देवता-प्रीतये समर्पयामि नमः ।मन्त्र -ॐ ह्लीं ब्रह्मास्त्राय विह्महे स्तम्भन-बाणाय धीमहि तन्नः here बगला प्रचदियात् ।

जिह्वाग्रमादाय करेण देवीम्, वामेन शत्रून् परि-पीडयन्तीम् ।

नमः पादयोः, मम परस्य च मनोभिलषितेष्ट-कार्य-सिद्धये पाठे विनियोगाय नमः सर्वाङ्गे।

वज्रारि-रसना-पाश-मुद्गरं दधतीं करैः । महा-व्याघ्रासनां देवीं, सर्व-देव-नमस्कृताम् ।।३

When the initiation rites are executed via the Expert, that elusive animal deal with is totally broken as well as the disciple is aware of the inherent divine energy.

पीत-वर्णां मदाघूर्णां, दृढ-पीन-पयोधराम् ।

ॐ ह्रीं ऎं क्लीं श्री बगलानने मम रिपून नाशय नाशय ममैश्वर्याणि देहि देहि शीघ्रं मनोवान्छितं साधय साधय ह्रीं स्वाहा ।

तन्नः बगला प्रचोदयात् करतल-कर-पृष्ठाभ्यां नमः अङ्ग-न्यास

पीताम्बर-धरां देवीं, पीत-पुष्पैरलंकृताम् । बिम्बोष्ठीं चारु-वदनां, मदाघूर्णित-लोचनाम् ।।

ऐं आत्म-तत्त्व-व्यापिनी-बगला-मुख्यम्बा श्रीपादुकां पूजयामि ।

ऋषि श्रीनारद द्वारा उपासिता श्रीबगला-मुखी

श्रीबगला विद्या का बीज पार्थिव है-‘बीजं स्मेरत् पार्थिवम्’ तथा बीज-कोश में इसे ही ‘प्रतिष्ठा कला’ भी कहते हैं।

३९. ॐ ह्लीं श्रीं बं श्रीरम्भिण्यै नमः- पृष्ठे (पीठ में) ।

Report this page